2018年9月5日水曜日

उणादि-प्रत्यय [uṇādi-pratyaya](ウナーディ・プラッティヤヤ)とは

उणादि-प्रत्यय とは、कृत्प्रत्यय の一種で、特定の धातु から特定の प्रातिपदिक を造るためだけのものです。
उणादि-सूत्र-पाठः に収められていて、最初のスートラで教えられている प्रत्यय が उण् なので、そのように命名されました。パーニニの सूत्र-पाठः では、3.3.1 उणादयो बहुलम्। という形で、कृत्प्रत्यय のセクションに含められています。

2018年1月16日火曜日

スートラ6.4.2の意味


काशिका वृत्तिः から:
अङ्गावयवात् हलो यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः।
アンガの一部であるहल् の後ろにあるसंप्रसारण (यण् が इक् に変化したもの)で終わっているアンガの「最後のレター」(というのがपरिभाषा 1.1.66 येन विधिस्तदन्तस्य। で理解できる)が、दीर्घ になります。
例:हूतः।

ह्वेञ् (धातु) + क्त (प्रत्यय)
ह् व् ए + त
ह् उ ए + त      6.1.15 वचिस्वपियजादिनां किति । ~ सम्प्रसारणम्
(ह्वेञ् is one of यजादि. Refer to धातुकोश.)
ह् उ + त         6.1.108 सम्प्रसारणाच्च । ~ पूर्वरूपम्
ह् ऊ + त       6.4.2 हलः । ~ सम्प्रसारणस्य अङ्गस्य